
LYRICS (English)
Ehi surya ! Sahastraansho ! Tejoraashe ! Jagatpate |
Anukampya maam bhaktyaa grihaanaarghyam namo-stute ||
Taapatrayaharam divyam parmaanandlakshanam |
Taapatrayavimokshaaya tavaarghya kalpayaamyaham ||
Namo bhagavate tubhyam namaste jaatavedase |
Duttamarghya mayaa bhano ! ttvam grihaana namo-stute ||
Arghyam grihaana devesha gandhpushpaakshataiha saha |
Karunaam Kurume deva grihaanaarghya namo-stute ||
Namostu suryaaya sahastrabhaanave
Namostu vaishvaanar-jaatvedasa |
Ttvameva chaarghyam pratigrihana deva !
Devaadhidevaaya namo Namaste ||
LYRICS (Sanskrit)
एहि सूर्य ! सहस्त्रांशो ! तेजोराशे ! जगत्पते |
अनुकम्पय मां भक्त्या गृहाणार्घ्यं नमोस्तुते ||
तापत्रयहरं दिव्यं परमानन्दलक्षणम् |
तापत्रयविमोक्षाय तवार्घ्यं कल्प्याम्यहम् ||
नमो भगवते तुभ्यं नमस्ते जातवेदसे |
दत्तमर्घ्य मया भानो ! त्वं गृहाण नमोस्तुते ||
अर्घ्यं गृहाण देवेश गन्धपुष्पाक्षतैः सह |
करुणां कुरु मे देव गृहाणार्घ्यं नमोस्तुते ||
नमोस्तु सूर्याय सहस्त्रभानवे नमोस्तु वैश्वानर- जातवेदसे |
त्वमेव चार्घ्य प्रतिगृह्ण देव ! देवाधिदेवाय नमो नमस्ते ||
INFO:
Track: Surya Arghya Mantras
Artist: Saarthi
Music: Pt. Bhajan Sopori
Album: Surya Upasana
================================================
DOWNLOAD links:
~~~~~~~~~~~~~
*India*
► iTunes:
► AddKiosk:
*Rest of the world*
► iTunes:
► Amazon:
► Spotify:
► eMusic:
================================================
ABOUT:
Suryadev or the Sun God is treated as the 'adi deva' in Hindu mythology because He is the only one among all gods who is 'pratayaksha' or visible.
All the stutis and stotras in this album have been taken from the Bhavishya Puran, except for the famous Aditya Hridaya Stotra, which has been taken from Valmiki's Ramayan.